Original

रथा नागा हयाश्चैव पादाताश्चैव पाण्डव ।विष्टिर्नावश्चराश्चैव देशिकाः पथि चाष्टकम् ॥ ४१ ॥

Segmented

रथा नागा हयाः च एव पादाताः च एव पाण्डव विष्टिः नौ चराः च एव देशिकाः पथि च अष्टकम्

Analysis

Word Lemma Parse
रथा रथ pos=n,g=m,c=1,n=p
नागा नाग pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पादाताः पादात pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
विष्टिः विष्टि pos=n,g=f,c=1,n=s
नौ नौ pos=n,g=,c=1,n=p
चराः चर pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
देशिकाः देशिक pos=a,g=m,c=1,n=p
पथि पथिन् pos=n,g=,c=7,n=s
pos=i
अष्टकम् अष्टक pos=n,g=n,c=1,n=s