Original

प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः ।प्रकाशोऽष्टविधस्तत्र गुह्यस्तु बहुविस्तरः ॥ ४० ॥

Segmented

प्रकाशः च अप्रकाशः च दण्डो ऽथ परिशब्दितः प्रकाशो अष्टविधः तत्र गुह्यः तु बहु-विस्तरः

Analysis

Word Lemma Parse
प्रकाशः प्रकाश pos=a,g=m,c=1,n=s
pos=i
अप्रकाशः अप्रकाश pos=a,g=m,c=1,n=s
pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
परिशब्दितः परिशब्दय् pos=va,g=m,c=1,n=s,f=part
प्रकाशो प्रकाश pos=a,g=m,c=1,n=s
अष्टविधः अष्टविध pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
गुह्यः गुह्य pos=a,g=m,c=1,n=s
तु तु pos=i
बहु बहु pos=a,comp=y
विस्तरः विस्तर pos=n,g=m,c=1,n=s