Original

ततो राजा महातेजा धर्मराजो युधिष्ठिरः ।अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्याभिवाद्य च ॥ ४ ॥

Segmented

ततो राजा महा-तेजाः धर्मराजो युधिष्ठिरः अब्रवीत् प्राञ्जलिः भीष्मम् प्रतिपूज्य अभिवाद्य च

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्रतिपूज्य प्रतिपूजय् pos=vi
अभिवाद्य अभिवादय् pos=vi
pos=i