Original

आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः ।लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् ॥ ३९ ॥

Segmented

आसुरः च एव विजयः तथा कार्त्स्न्येन वर्णितः लक्षणम् पञ्चवर्गस्य त्रिविधम् च अत्र वर्णितम्

Analysis

Word Lemma Parse
आसुरः आसुर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
विजयः विजय pos=n,g=m,c=1,n=s
तथा तथा pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
वर्णितः वर्णय् pos=va,g=m,c=1,n=s,f=part
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
पञ्चवर्गस्य पञ्चवर्ग pos=n,g=m,c=6,n=s
त्रिविधम् त्रिविध pos=a,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
वर्णितम् वर्णय् pos=va,g=n,c=1,n=s,f=part