Original

संधिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः ।भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः ॥ ३७ ॥

Segmented

संधिः च विविध-अभिख्यः हीनो मध्यः तथा उत्तमः भय-सत्कार-वित्त-आख्यः कार्त्स्न्येन परिवर्णितः

Analysis

Word Lemma Parse
संधिः संधि pos=n,g=m,c=1,n=s
pos=i
विविध विविध pos=a,comp=y
अभिख्यः अभिख्या pos=n,g=m,c=1,n=s
हीनो हा pos=va,g=m,c=1,n=s,f=part
मध्यः मध्य pos=a,g=m,c=1,n=s
तथा तथा pos=i
उत्तमः उत्तम pos=a,g=m,c=1,n=s
भय भय pos=n,comp=y
सत्कार सत्कार pos=n,comp=y
वित्त वित्त pos=n,comp=y
आख्यः आख्या pos=n,g=m,c=1,n=s
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
परिवर्णितः परिवर्णय् pos=va,g=m,c=1,n=s,f=part