Original

मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च ।विभ्रंशश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम् ॥ ३६ ॥

Segmented

मन्त्रः च वर्णितः कृत्स्नः तथा भेद-अर्थः एव च विभ्रंशः च एव मन्त्रस्य सिद्धि-असिद्धि च यत् फलम्

Analysis

Word Lemma Parse
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
pos=i
वर्णितः वर्णय् pos=va,g=m,c=1,n=s,f=part
कृत्स्नः कृत्स्न pos=a,g=m,c=1,n=s
तथा तथा pos=i
भेद भेद pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
विभ्रंशः विभ्रंश pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
मन्त्रस्य मन्त्र pos=n,g=m,c=6,n=s
सिद्धि सिद्धि pos=n,comp=y
असिद्धि असिद्धि pos=n,g=f,c=6,n=d
pos=i
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s