Original

अमात्यरक्षाप्रणिधी राजपुत्रस्य रक्षणम् ।चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः ॥ ३४ ॥

Segmented

अमात्य-रक्षा-प्रणिधिः राज-पुत्रस्य रक्षणम् चारः च विविध-उपायः प्रणिधिः च पृथग्विधः

Analysis

Word Lemma Parse
अमात्य अमात्य pos=n,comp=y
रक्षा रक्षा pos=n,comp=y
प्रणिधिः प्रणिधि pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
रक्षणम् रक्षण pos=n,g=n,c=1,n=s
चारः चार pos=n,g=m,c=1,n=s
pos=i
विविध विविध pos=a,comp=y
उपायः उपाय pos=n,g=m,c=1,n=s
प्रणिधिः प्रणिधि pos=n,g=m,c=1,n=s
pos=i
पृथग्विधः पृथग्विध pos=a,g=m,c=1,n=s