Original

त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ ।दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ॥ ३३ ॥

Segmented

त्रयी च आन्वीक्षिकी च एव वार्ता च भरत-ऋषभ दण्डनीतिः च विपुला विद्याः तत्र निदर्शिताः

Analysis

Word Lemma Parse
त्रयी त्रयी pos=n,g=f,c=1,n=s
pos=i
आन्वीक्षिकी आन्वीक्षिकी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
वार्ता वार्त्ता pos=n,g=f,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दण्डनीतिः दण्डनीति pos=n,g=f,c=1,n=s
pos=i
विपुला विपुल pos=a,g=f,c=1,n=s
विद्याः विद्या pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
निदर्शिताः निदर्शय् pos=va,g=f,c=1,n=p,f=part