Original

मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः ।स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ॥ ३१ ॥

Segmented

मोक्षस्य अपि त्रिवर्गो ऽन्यः प्रोक्तः सत्त्वम् रजः तमः स्थानम् वृद्धिः क्षयः च एव त्रिवर्गः च एव दण्ड-जः

Analysis

Word Lemma Parse
मोक्षस्य मोक्ष pos=n,g=m,c=6,n=s
अपि अपि pos=i
त्रिवर्गो त्रिवर्ग pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
क्षयः क्षय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
त्रिवर्गः त्रिवर्ग pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
दण्ड दण्ड pos=n,comp=y
जः pos=a,g=m,c=1,n=s