Original

त्रिवर्ग इति विख्यातो गण एष स्वयंभुवा ।चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गणः ॥ ३० ॥

Segmented

त्रिवर्ग इति विख्यातो गण एष स्वयंभुवा चतुर्थो मोक्ष इति एव पृथक् अर्थः पृथक् गणः

Analysis

Word Lemma Parse
त्रिवर्ग त्रिवर्ग pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
गण गण pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
चतुर्थो चतुर्थ pos=a,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
पृथक् पृथक् pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
पृथक् पृथक् pos=i
गणः गण pos=n,g=m,c=1,n=s