Original

व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः ।निषेदुरभितो भीष्मं परिवार्य समन्ततः ॥ ३ ॥

Segmented

व्यास-आदीन् अभिवाद्य ऋषीन् सर्वैः तैः च अभिनन्दिताः निषेदुः अभितो भीष्मम् परिवार्य समन्ततः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
अभिवाद्य अभिवादय् pos=vi
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
pos=i
अभिनन्दिताः अभिनन्द् pos=va,g=m,c=1,n=p,f=part
निषेदुः निषद् pos=v,p=3,n=p,l=lit
अभितो अभितस् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
समन्ततः समन्ततः pos=i