Original

ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् ।यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः ॥ २९ ॥

Segmented

ततो अध्याय-सहस्राणाम् शतम् चक्रे स्व-बुद्धि-जम् यत्र धर्मः तथा एव अर्थः कामः च एव अनुवर्णितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अध्याय अध्याय pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
यत्र यत्र pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
अनुवर्णितः अनुवर्णय् pos=va,g=m,c=1,n=s,f=part