Original

तानुवाच सुरान्सर्वान्स्वयंभूर्भगवांस्ततः ।श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः ॥ २८ ॥

Segmented

तान् उवाच सुरान् सर्वान् स्वयंभूः भगवान् ततस् श्रेयो ऽहम् चिन्तयिष्यामि व्येतु वो भीः सुर-ऋषभाः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
सुरान् सुर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
स्वयंभूः स्वयम्भु pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
चिन्तयिष्यामि चिन्तय् pos=v,p=1,n=s,l=lrt
व्येतु वी pos=v,p=3,n=s,l=lot
वो त्वद् pos=n,g=,c=6,n=p
भीः भी pos=n,g=f,c=1,n=s
सुर सुर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p