Original

अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह ।त्वत्प्रभावसमुत्थोऽसौ प्रभावो नो विनश्यति ॥ २७ ॥

Segmented

अत्र निःश्रेयसम् यत् नः तत् ध्यायस्व पितामह त्वद्-प्रभाव-समुत्थः ऽसौ प्रभावो नो विनश्यति

Analysis

Word Lemma Parse
अत्र अत्र pos=i
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
ध्यायस्व ध्या pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रभाव प्रभाव pos=n,comp=y
समुत्थः समुत्थ pos=a,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
प्रभावो प्रभाव pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
विनश्यति विनश् pos=v,p=3,n=s,l=lat