Original

अधो हि वर्षमस्माकं मर्त्यास्तूर्ध्वप्रवर्षिणः ।क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम् ॥ २६ ॥

Segmented

अधो हि वर्षम् अस्माकम् मर्त्याः तु ऊर्ध्व-प्रवर्षिन् क्रिया-व्युपरमात् तेषाम् ततो ऽगच्छाम संशयम्

Analysis

Word Lemma Parse
अधो अधस् pos=i
हि हि pos=i
वर्षम् वर्ष pos=n,g=m,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
मर्त्याः मर्त्य pos=n,g=m,c=1,n=p
तु तु pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
प्रवर्षिन् प्रवर्षिन् pos=a,g=m,c=1,n=p
क्रिया क्रिया pos=n,comp=y
व्युपरमात् व्युपरम pos=n,g=m,c=5,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
ततो ततस् pos=i
ऽगच्छाम गम् pos=v,p=1,n=p,l=lan
संशयम् संशय pos=n,g=m,c=2,n=s