Original

ब्रह्मणश्च प्रणाशेन धर्मोऽप्यनशदीश्वर ।ततः स्म समतां याता मर्त्यैस्त्रिभुवनेश्वर ॥ २५ ॥

Segmented

ब्रह्मणः च प्रणाशेन धर्मो अपि अनशत् ईश्वर ततः स्म सम-ताम् याता मर्त्यैः त्रिभुवन-ईश्वर

Analysis

Word Lemma Parse
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
pos=i
प्रणाशेन प्रणाश pos=n,g=m,c=3,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
अपि अपि pos=i
अनशत् नश् pos=v,p=3,n=s,l=lan
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
ततः ततस् pos=i
स्म स्म pos=i
सम सम pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
याता या pos=va,g=m,c=1,n=p,f=part
मर्त्यैः मर्त्य pos=n,g=m,c=3,n=p
त्रिभुवन त्रिभुवन pos=n,comp=y
ईश्वर ईश्वरा pos=n,g=m,c=8,n=s