Original

भगवन्नरलोकस्थं नष्टं ब्रह्म सनातनम् ।लोभमोहादिभिर्भावैस्ततो नो भयमाविशत् ॥ २४ ॥

Segmented

भगवत् नर-लोक-स्थम् नष्टम् ब्रह्म सनातनम् लोभ-मोह-आदिभिः भावैः ततस् नो भयम् आविशत्

Analysis

Word Lemma Parse
भगवत् भगवन्त् pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
लोक लोक pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
नष्टम् नश् pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
भावैः भाव pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
नो मद् pos=n,g=,c=2,n=p
भयम् भय pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan