Original

प्रपद्य भगवन्तं ते देवा लोकपितामहम् ।ऊचुः प्राञ्जलयः सर्वे दुःखशोकभयार्दिताः ॥ २३ ॥

Segmented

प्रपद्य भगवन्तम् ते देवा लोकपितामहम् ऊचुः प्राञ्जलयः सर्वे दुःख-शोक-भय-अर्दिताः

Analysis

Word Lemma Parse
प्रपद्य प्रपद् pos=vi
भगवन्तम् भगवन्त् pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
लोकपितामहम् लोकपितामह pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part