Original

नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन् ।ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः ॥ २२ ॥

Segmented

नष्टे ब्रह्मणि धर्मे च देवाः त्रासम् अथ अगमन् ते त्रस्ता नर-शार्दूल ब्रह्माणम् शरणम् ययुः

Analysis

Word Lemma Parse
नष्टे नश् pos=va,g=n,c=7,n=s,f=part
ब्रह्मणि ब्रह्मन् pos=n,g=n,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
देवाः देव pos=n,g=m,c=1,n=p
त्रासम् त्रास pos=n,g=m,c=2,n=s
अथ अथ pos=i
अगमन् गम् pos=v,p=3,n=p,l=lun
ते तद् pos=n,g=m,c=1,n=p
त्रस्ता त्रस् pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit