Original

अगम्यागमनं चैव वाच्यावाच्यं तथैव च ।भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन् ॥ २० ॥

Segmented

अगम्या-गमनम् च एव वचनीय-अवाच्यम् तथा एव च भक्ष्य-अभक्ष्यम् च राज-इन्द्र दोष-अदोषम् च न अत्यजन्

Analysis

Word Lemma Parse
अगम्या अगम्या pos=n,comp=y
गमनम् गमन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
वचनीय वच् pos=va,comp=y,f=krtya
अवाच्यम् अवाच्य pos=a,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
भक्ष्य भक्ष् pos=va,comp=y,f=krtya
अभक्ष्यम् अभक्ष्य pos=a,g=n,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दोष दोष pos=n,comp=y
अदोषम् अदोष pos=n,g=m,c=2,n=s
pos=i
pos=i
अत्यजन् त्यज् pos=v,p=3,n=p,l=lan