Original

प्रपद्य च कुरुक्षेत्रं भीष्ममासाद्य चानघम् ।सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम् ॥ २ ॥

Segmented

प्रपद्य च कुरुक्षेत्रम् भीष्मम् आसाद्य च अनघम् सुखाम् च रजनीम् पृष्ट्वा गाङ्गेयम् रथिनाम् वरम्

Analysis

Word Lemma Parse
प्रपद्य प्रपद् pos=vi
pos=i
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
अनघम् अनघ pos=a,g=m,c=2,n=s
सुखाम् सुख pos=a,g=f,c=2,n=s
pos=i
रजनीम् रजनी pos=n,g=f,c=2,n=s
पृष्ट्वा प्रच्छ् pos=vi
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s