Original

अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः ।कामो नामापरस्तत्र समपद्यत वै प्रभो ॥ १८ ॥

Segmented

अप्राप्तस्य अभिमर्शम् तु कुर्वन्तो मनुजाः ततस् कामो नाम अपरः तत्र समपद्यत वै प्रभो

Analysis

Word Lemma Parse
अप्राप्तस्य अप्राप्त pos=a,g=m,c=6,n=s
अभिमर्शम् अभिमर्श pos=n,g=m,c=2,n=s
तु तु pos=i
कुर्वन्तो कृ pos=va,g=m,c=1,n=p,f=part
मनुजाः मनुज pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
कामो काम pos=n,g=m,c=1,n=s
नाम नाम pos=i
अपरः अपर pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
वै वै pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s