Original

नष्टायां प्रतिपत्तौ तु मोहवश्या नरास्तदा ।लोभस्य वशमापन्नाः सर्वे भारतसत्तम ॥ १७ ॥

Segmented

नष्टायाम् प्रतिपत्तौ तु मोह-वश्याः नराः तदा लोभस्य वशम् आपन्नाः सर्वे भारत-सत्तम

Analysis

Word Lemma Parse
नष्टायाम् नश् pos=va,g=f,c=7,n=s,f=part
प्रतिपत्तौ प्रतिपत्ति pos=n,g=f,c=7,n=s
तु तु pos=i
मोह मोह pos=n,comp=y
वश्याः वश्य pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
तदा तदा pos=i
लोभस्य लोभ pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
आपन्नाः आपद् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
भारत भारत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s