Original

पालयानास्तथान्योन्यं नरा धर्मेण भारत ।खेदं परममाजग्मुस्ततस्तान्मोह आविशत् ॥ १५ ॥

Segmented

पालय् तथा अन्योन्यम् नरा धर्मेण भारत खेदम् परमम् आजग्मुः ततस् तान् मोहः आविशत्

Analysis

Word Lemma Parse
पालय् पालय् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
नरा नर pos=n,g=m,c=1,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
खेदम् खेद pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
मोहः मोह pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan