Original

एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु ।कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तताम् ॥ १४१ ॥

Segmented

एतत् ते सर्वम् आख्यातम् महा-त्वम् प्रति राजसु कार्त्स्न्येन भरत-श्रेष्ठ किम् अन्यद् इह वर्तताम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
राजसु राजन् pos=n,g=m,c=7,n=p
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
इह इह pos=i
वर्तताम् वृत् pos=v,p=3,n=s,l=lot