Original

ततो जगति राजेन्द्र सततं शब्दितं बुधैः ।देवाश्च नरदेवाश्च तुल्या इति विशां पते ॥ १४० ॥

Segmented

ततो जगति राज-इन्द्र सततम् शब्दितम् बुधैः देवाः च नरदेवाः च तुल्या इति विशाम् पते

Analysis

Word Lemma Parse
ततो ततस् pos=i
जगति जगन्त् pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
शब्दितम् शब्दय् pos=va,g=n,c=1,n=s,f=part
बुधैः बुध pos=a,g=m,c=3,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
नरदेवाः नरदेव pos=n,g=m,c=1,n=p
pos=i
तुल्या तुल्य pos=a,g=m,c=1,n=p
इति इति pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s