Original

नैव राज्यं न राजासीन्न दण्डो न च दाण्डिकः ।धर्मेणैव प्रजाः सर्वा रक्षन्ति च परस्परम् ॥ १४ ॥

Segmented

न एव राज्यम् न राजा आसीत् न दण्डो न च दाण्डिकः धर्मेण एव प्रजाः सर्वा रक्षन्ति च परस्परम्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
pos=i
pos=i
दाण्डिकः दाण्डिक pos=a,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
एव एव pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s