Original

यो ह्यस्य मुखमद्राक्षीत्सोम्य सोऽस्य वशानुगः ।सुभगं चार्थवन्तं च रूपवन्तं च पश्यति ॥ १३९ ॥

Segmented

यो हि अस्य मुखम् अद्राक्षीत् सोम्य सो ऽस्य वश-अनुगः सुभगम् च अर्थवत् च रूपवन्तम् च पश्यति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
अद्राक्षीत् दृश् pos=v,p=3,n=s,l=lun
सोम्य सोम्य pos=a,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
सुभगम् सुभग pos=a,g=m,c=2,n=s
pos=i
अर्थवत् अर्थवत् pos=a,g=m,c=2,n=s
pos=i
रूपवन्तम् रूपवत् pos=a,g=m,c=2,n=s
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat