Original

शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते ।तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठति ॥ १३८ ॥

Segmented

शुभम् हि कर्म राज-इन्द्र शुभ-त्वाय उपकल्पते तुल्यस्य एकस्य यस्य अयम् लोको वचसि तिष्ठति

Analysis

Word Lemma Parse
शुभम् शुभ pos=a,g=n,c=1,n=s
हि हि pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शुभ शुभ pos=a,comp=y
त्वाय त्व pos=n,g=n,c=4,n=s
उपकल्पते उपक्ᄆप् pos=v,p=3,n=s,l=lat
तुल्यस्य तुल्य pos=a,g=m,c=6,n=s
एकस्य एक pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
वचसि वचस् pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat