Original

महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि ।बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति ॥ १३६ ॥

Segmented

महा-त्वेन च संयुक्तो वैष्णवेन नरो भुवि बुद्ध्या भवति संयुक्तो माहात्म्यम् च अधिगच्छति

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
pos=i
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
वैष्णवेन वैष्णव pos=a,g=n,c=3,n=s
नरो नर pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
भवति भू pos=v,p=3,n=s,l=lat
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat