Original

सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम् ।पार्थिवो जायते तात दण्डनीतिवशानुगः ॥ १३५ ॥

Segmented

सु कृतस्य क्षयतः च एव स्वः लोकात् एत्य मेदिनीम् पार्थिवो जायते तात दण्ड-नीति-वश-अनुगः

Analysis

Word Lemma Parse
सु सु pos=i
कृतस्य कृत pos=n,g=n,c=6,n=s
क्षयतः क्षय pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
स्वः स्वर् pos=i
लोकात् लोक pos=n,g=m,c=5,n=s
एत्य pos=vi
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
पार्थिवो पार्थिव pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तात तात pos=n,g=m,c=8,n=s
दण्ड दण्ड pos=n,comp=y
नीति नीति pos=n,comp=y
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s