Original

श्रियः सकाशादर्थश्च जातो धर्मेण पाण्डव ।अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता ॥ १३४ ॥

Segmented

श्रियः सकाशाद् अर्थः च जातो धर्मेण पाण्डव अथ धर्मः तथा एव अर्थः श्रीः च राज्ये प्रतिष्ठिता

Analysis

Word Lemma Parse
श्रियः श्री pos=n,g=f,c=6,n=s
सकाशाद् सकाशात् pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
धर्मेण धर्म pos=n,g=m,c=3,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
अथ अथ pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
प्रतिष्ठिता प्रतिष्ठा pos=va,g=f,c=1,n=s,f=part