Original

विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा ।श्रीः संभूता यतो देवी पत्नी धर्मस्य धीमतः ॥ १३३ ॥

Segmented

विष्णोः ललाटात् कमलम् सौवर्णम् अभवत् तदा श्रीः सम्भूता यतो देवी पत्नी धर्मस्य धीमतः

Analysis

Word Lemma Parse
विष्णोः विष्णु pos=n,g=m,c=6,n=s
ललाटात् ललाट pos=n,g=n,c=5,n=s
कमलम् कमल pos=n,g=n,c=1,n=s
सौवर्णम् सौवर्ण pos=a,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
श्रीः श्री pos=n,g=f,c=1,n=s
सम्भूता सम्भू pos=va,g=f,c=1,n=s,f=part
यतो यतस् pos=i
देवी देवी pos=n,g=f,c=1,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s