Original

आत्मना करणैश्चैव समस्येह महीक्षितः ।को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात् ॥ १३२ ॥

Segmented

आत्मना करणैः च एव समस्य इह महीक्षितः को हेतुः यद् वशे तिष्ठेल् लोको दैवाद् ऋते गुणात्

Analysis

Word Lemma Parse
आत्मना आत्मन् pos=n,g=m,c=3,n=s
करणैः करण pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
समस्य सम pos=n,g=m,c=6,n=s
इह इह pos=i
महीक्षितः महीक्षित् pos=n,g=m,c=6,n=s
को pos=n,g=m,c=1,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
तिष्ठेल् स्था pos=v,p=3,n=s,l=vidhilin
लोको लोक pos=n,g=m,c=1,n=s
दैवाद् दैव pos=n,g=n,c=5,n=s
ऋते ऋते pos=i
गुणात् गुण pos=n,g=m,c=5,n=s