Original

दण्डनीत्या च सततं रक्षितं तं नरेश्वर ।नाधर्षयत्ततः कश्चिच्चारनित्याच्च दर्शनात् ॥ १३१ ॥

Segmented

दण्डनीत्या च सततम् रक्षितम् तम् नरेश्वर न अधर्षयत् ततः कश्चिद् चार-नित्यात् च दर्शनात्

Analysis

Word Lemma Parse
दण्डनीत्या दण्डनीति pos=n,g=f,c=3,n=s
pos=i
सततम् सततम् pos=i
रक्षितम् रक्ष् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
pos=i
अधर्षयत् धर्षय् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
चार चार pos=n,comp=y
नित्यात् नित्य pos=a,g=n,c=5,n=s
pos=i
दर्शनात् दर्शन pos=n,g=n,c=5,n=s