Original

भीष्म उवाच ।नियतस्त्वं नरश्रेष्ठ शृणु सर्वमशेषतः ।यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत् ॥ १३ ॥

Segmented

भीष्म उवाच नियतः त्वम् नर-श्रेष्ठ शृणु सर्वम् अशेषतः यथा राज्यम् समुत्पन्नम् आदौ कृत-युगे ऽभवत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषतः अशेषतस् pos=i
यथा यथा pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
समुत्पन्नम् समुत्पद् pos=va,g=n,c=1,n=s,f=part
आदौ आदि pos=n,g=m,c=7,n=s
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan