Original

स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः ।नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति पार्थिव ॥ १२९ ॥

Segmented

स्थापनम् च अकरोत् विष्णुः स्वयम् एव सनातनः न अतिवर्तिष्यते कश्चिद् राजन् त्वा इति पार्थिव

Analysis

Word Lemma Parse
स्थापनम् स्थापन pos=n,g=n,c=2,n=s
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
विष्णुः विष्णु pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
सनातनः सनातन pos=a,g=m,c=1,n=s
pos=i
अतिवर्तिष्यते अतिवृत् pos=v,p=3,n=s,l=lrt
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
इति इति pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s