Original

ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते ।प्रथिता धनतश्चेयं पृथिवी साधुभिः स्मृता ॥ १२८ ॥

Segmented

ब्राह्मणानाम् क्षत-त्राणात् ततः क्षत्रिय उच्यते प्रथिता धनात् च इयम् पृथिवी साधुभिः स्मृता

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
क्षत क्षत pos=n,comp=y
त्राणात् त्राण pos=n,g=n,c=5,n=s
ततः ततस् pos=i
क्षत्रिय क्षत्रिय pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
प्रथिता प्रथ् pos=va,g=f,c=1,n=s,f=part
धनात् धन pos=n,g=n,c=5,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
साधुभिः साधु pos=a,g=m,c=3,n=p
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part