Original

तेन धर्मोत्तरश्चायं कृतो लोको महात्मना ।रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते ॥ १२७ ॥

Segmented

तेन धर्म-उत्तरः च अयम् कृतो लोको महात्मना रञ्जय् च प्रजाः सर्वाः तेन राजा इति शब्द्यते

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
उत्तरः उत्तर pos=a,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
लोको लोक pos=n,g=m,c=1,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
रञ्जय् रञ्जय् pos=va,g=f,c=1,n=p,f=part
pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
तेन तद् pos=n,g=n,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
इति इति pos=i
शब्द्यते शब्दय् pos=v,p=3,n=s,l=lat