Original

तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च ।यक्षराक्षसनागैश्चापीप्सितं यस्य यस्य यत् ॥ १२६ ॥

Segmented

तेन इयम् पृथिवी दुग्धा सस्यानि दश सप्त च यक्ष-राक्षस-नागैः च अपि ईप्सितम् यस्य यस्य यत्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
दुग्धा दुह् pos=va,g=f,c=1,n=s,f=part
सस्यानि सस्य pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
सप्त सप्तन् pos=n,g=n,c=2,n=s
pos=i
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
नागैः नाग pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s