Original

सरीसृपेभ्यः स्तेनेभ्यो न चान्योन्यात्कदाचन ।भयमुत्पद्यते तत्र तस्य राज्ञोऽभिरक्षणात् ॥ १२५ ॥

Segmented

सरीसृपेभ्यः स्तेनेभ्यो न च अन्योन्यात् कदाचन भयम् उत्पद्यते तत्र तस्य राज्ञो ऽभिरक्षणात्

Analysis

Word Lemma Parse
सरीसृपेभ्यः सरीसृप pos=n,g=m,c=5,n=p
स्तेनेभ्यो स्तेन pos=n,g=m,c=5,n=p
pos=i
pos=i
अन्योन्यात् अन्योन्य pos=n,g=m,c=5,n=s
कदाचन कदाचन pos=i
भयम् भय pos=n,g=n,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽभिरक्षणात् अभिरक्षण pos=n,g=n,c=5,n=s