Original

हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा ।प्रादुर्बभूवुर्वैन्यस्य चिन्तनादेव पाण्डव ।न जरा न च दुर्भिक्षं नाधयो व्याधयस्तथा ॥ १२४ ॥

Segmented

हया रथाः च नागाः च कोटिशः पुरुषाः तथा प्रादुर्बभूवुः वैन्यस्य चिन्तनाद् एव पाण्डव न जरा न च दुर्भिक्षम् न आधयः व्याधयः तथा

Analysis

Word Lemma Parse
हया हय pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
कोटिशः कोटिशस् pos=i
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
तथा तथा pos=i
प्रादुर्बभूवुः प्रादुर्भू pos=v,p=3,n=p,l=lit
वैन्यस्य वैन्य pos=n,g=m,c=6,n=s
चिन्तनाद् चिन्तन pos=n,g=n,c=5,n=s
एव एव pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
pos=i
जरा जरा pos=n,g=f,c=1,n=s
pos=i
pos=i
दुर्भिक्षम् दुर्भिक्ष pos=n,g=n,c=1,n=s
pos=i
आधयः आधि pos=n,g=m,c=1,n=p
व्याधयः व्याधि pos=n,g=m,c=1,n=p
तथा तथा pos=i