Original

शक्रश्च धनमक्षय्यं प्रादात्तस्य युधिष्ठिर ।रुक्मं चापि महामेरुः स्वयं कनकपर्वतः ॥ १२२ ॥

Segmented

शक्रः च धनम् अक्षय्यम् प्रादात् तस्य युधिष्ठिर रुक्मम् च अपि महा-मेरुः स्वयम् कनकपर्वतः

Analysis

Word Lemma Parse
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
धनम् धन pos=n,g=n,c=2,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=2,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
तस्य तद् pos=n,g=m,c=6,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
रुक्मम् रुक्म pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
मेरुः मेरु pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
कनकपर्वतः कनकपर्वत pos=n,g=m,c=1,n=s