Original

स विष्णुना च देवेन शक्रेण विबुधैः सह ।ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः ॥ १२० ॥

Segmented

स विष्णुना च देवेन शक्रेण विबुधैः सह ऋषिभिः च प्रजापाल्ये ब्रह्मणा च अभिषेचितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विष्णुना विष्णु pos=n,g=m,c=3,n=s
pos=i
देवेन देव pos=n,g=m,c=3,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
विबुधैः विबुध pos=n,g=m,c=3,n=p
सह सह pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
प्रजापाल्ये प्रजापाल्य pos=n,g=n,c=7,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
pos=i
अभिषेचितः अभिषेचय् pos=va,g=m,c=1,n=s,f=part