Original

नैतत्कारणमल्पं हि भविष्यति विशां पते ।यदेकस्मिञ्जगत्सर्वं देववद्याति संनतिम् ॥ १२ ॥

Segmented

न एतत् कारणम् अल्पम् हि भविष्यति विशाम् पते यद् एकस्मिञ् जगत् सर्वम् देव-वत् याति संनतिम्

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
अल्पम् अल्प pos=a,g=n,c=1,n=s
हि हि pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
यद् यत् pos=i
एकस्मिञ् एक pos=n,g=m,c=7,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
वत् वत् pos=i
याति या pos=v,p=3,n=s,l=lat
संनतिम् संनति pos=n,g=f,c=2,n=s