Original

समतां वसुधायाश्च स सम्यगुपपादयत् ।वैषम्यं हि परं भूमेरासीदिति ह नः श्रुतम् ॥ ११९ ॥

Segmented

सम-ताम् वसुधायाः च स सम्यग् उपपादयत् वैषम्यम् हि परम् भूमेः आसीद् इति ह नः श्रुतम्

Analysis

Word Lemma Parse
सम सम pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
वसुधायाः वसुधा pos=n,g=f,c=6,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
उपपादयत् उपपादय् pos=v,p=3,n=s,l=lan
वैषम्यम् वैषम्य pos=n,g=n,c=1,n=s
हि हि pos=i
परम् पर pos=n,g=n,c=1,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
इति इति pos=i
pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part