Original

आत्मनाष्टम इत्येव श्रुतिरेषा परा नृषु ।उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ ॥ ११८ ॥

Segmented

आत्मना अष्टमः इति एव श्रुतिः एषा परा नृषु उत्पन्नौ बन्दिनौ च अस्य तद्-पूर्वौ सूत-मागधौ

Analysis

Word Lemma Parse
आत्मना आत्मन् pos=n,g=m,c=3,n=s
अष्टमः अष्टम pos=a,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
नृषु नृ pos=n,g=m,c=7,n=p
उत्पन्नौ उत्पद् pos=va,g=m,c=1,n=d,f=part
बन्दिनौ बन्दिन् pos=n,g=m,c=1,n=d
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
पूर्वौ पूर्व pos=n,g=m,c=1,n=d
सूत सूत pos=n,comp=y
मागधौ मागध pos=n,g=m,c=1,n=d