Original

मन्त्रिणो वालखिल्यास्तु सारस्वत्यो गणो ह्यभूत् ।महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत् ॥ ११७ ॥

Segmented

मन्त्रिणो वालखिल्याः तु सारस्वत्यो गणो हि अभूत् महा-ऋषिः भगवान् गर्गः तस्य सांवत्सरो ऽभवत्

Analysis

Word Lemma Parse
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
वालखिल्याः वालखिल्य pos=n,g=m,c=1,n=p
तु तु pos=i
सारस्वत्यो सारस्वत्य pos=a,g=m,c=1,n=s
गणो गण pos=n,g=m,c=1,n=s
हि हि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
गर्गः गर्ग pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सांवत्सरो सांवत्सर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan