Original

एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः ।पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः ॥ ११६ ॥

Segmented

एवम् अस्तु इति वैन्यः तु तैः उक्तो ब्रह्म-वादिभिः पुरोधाः च अभवत् तस्य शुक्रो ब्रह्म-मयः निधिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
वैन्यः वैन्य pos=n,g=m,c=1,n=s
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p
पुरोधाः पुरोधस् pos=n,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
शुक्रो शुक्र pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
निधिः निधि pos=n,g=m,c=1,n=s