Original

वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान् ।ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः ॥ ११५ ॥

Segmented

वैन्यः ततस् तान् उवाच देवान् ऋषि-पुरोगमान् ब्राह्मणा मे सहायाः चेद् एवम् अस्तु सुर-ऋषभाः

Analysis

Word Lemma Parse
वैन्यः वैन्य pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
देवान् देव pos=n,g=m,c=2,n=p
ऋषि ऋषि pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
सहायाः सहाय pos=n,g=m,c=1,n=p
चेद् चेद् pos=i
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
सुर सुर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p